वांछित मन्त्र चुनें

न यं दु॒ध्रा वर॑न्ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमन्ध॑सः । य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्य॑म् ॥

अंग्रेज़ी लिप्यंतरण

na yaṁ dudhrā varante na sthirā muro made suśipram andhasaḥ | ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam ||

पद पाठ

न । यम् । दु॒ध्राः । वर॑न्ते । न । स्थि॒राः । मुरः॑ । मदे॑ । सु॒ऽशि॒प्रम् । अन्ध॑सः । यः । आ॒ऽदृत्य॑ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । दाता॑ । ज॒रि॒त्रे । उ॒क्थ्य॑म् ॥ ८.६६.२

ऋग्वेद » मण्डल:8» सूक्त:66» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:48» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

इस मन्त्र को पढ़कर ईश्वर के निकट कृतज्ञता प्रकाश करे।

पदार्थान्वयभाषाः - मैं उपासक (पृषतीनाम्) नाना वर्णों की गौवों के (सहस्रे+अधि) एक सहस्र से अधिक अर्थात् एक सहस्र गौवों के सिवाय (हिरण्यम्+आददे) सुवर्णकोश को भी पाया हुआ हूँ। जो हिरण्य (चन्द्रम्) आनन्दप्रद है (बृहत्) महान् और (पृथु) ढेर है और (शुक्रम्) शुद्ध है ॥११॥
भावार्थभाषाः - यह ऋचा यह शिक्षा देती है कि उसकी कृपा से जिसको जैसा धन प्राप्त हो, वैसा ईश्वर से निवेदन करे और अपनी कृतज्ञता प्रकाश करे। वही धन ठीक है, जो शुक्र=शुद्ध हो अर्थात् पापों से उत्पन्न न हुआ हो और चन्द्र अर्थात् आनन्दजनक हो। शुभकर्म और सुदान में लगाने से धन सुखप्रद होता है। इत्यादि ॥११॥
बार पढ़ा गया

शिव शंकर शर्मा

अनेन मन्त्रेण कृतज्ञतां प्रकाशयेत्।

पदार्थान्वयभाषाः - अहमुपासकः। पृषतीनां=नानावर्णानां गवाम्। सहस्रे=सहस्रादपि। अधि=अधिकम्। हिरण्यं= हिरण्यकोशम्। आददे=प्राप्तोऽस्मि। अतोऽहं तं यथा प्रार्थये, तथा यूयमपि तं प्रार्थयध्वमित्यर्थः। कीदृशम्। चन्द्रमाह्लादकम्। पुनः बृहत्। पृथु। शुक्रञ्च ॥११॥